TEXTS 68
puruhotras tv anoh putras
tasyayuh satvatas tatah
bhajamano bhajir divyo
vrsnir devavrdho ndhakah
satvatasya sutah sapta
mahabhojas ca marisa
bhajamanasya nimlocih
kinkano dhrstir eva ca
ekasyam atmajah patnyam
anyasyam ca trayah sutah
satajic ca sahasrajid
ayutajid iti prabho
SYNONYMS
puruhotrahPuruhotra; tuindeed; anohof Anu; putrahthe son; tasyaof him (Puruhotra); ayuhAyu; satvatahSatvata; tatahfrom him (Ayu); bhajamanahBhajamana; bhajihBhaji; divyahDivya; vrsnihVrsni; devavrdhahDevavrdha; andhakahAndhaka; satvatasyaof Satvata; sutahson s; saptaseven; mahabhojah caas well as Mahabhoja; marisaO great King; bhajamanasyaof Bhajamana; nimlocihNimloci; kinkanahKinkana; dhrstihDhrsti; evaindeed; caalso; ekasyamborn from one wife; atmajahsons; patnyamby a wife; anyasyamanother; caalso; trayahthree; sutahsons; satajitSatajit; caalso; sahasrajitSahasrajit; ayutajitAyutajit; itithus; prabhoO King.
TRANSLATION
The son of Anu was Puruhotra, the son of Puruhotra was Ayu, and the son of Ayu was Satvata. O great Aryan King, Satvata had seven sons, named Bhajamana, Bhaji, Divya, Vrsni, Devavrdha, Andhaka and Mahabhoja. From Bhajamana by one wife came three sonsNimloci, Kinkana and Dhrsti. And from his other wife came three other sonsSatajit, Sahasrajit and Ayutajit.

Link to this page: https://prabhupadabooks.com/sb/9/24/6-8

Previous: SB 9.24.5     Next: SB 9.24.9

If you Love Me Distribute My Books -- Srila Prabhupada