| TEXT 19 citraseno narisyantad rksas tasya suto bhavat tasya midhvams tatah purna indrasenas tu tat-sutah SYNONYMS citrasenahone named Citrasena; narisyantatfrom Narisyanta, another son of Manu; rksahRksa; tasyaof Citrasena; sutahthe son; abhavatbecame; tasyaof him (Rksa); midhvanMidhvan; tatahfrom him (Midhvan); purnahPurna; indrasenahIndrasena; tubut; tat-sutahthe son of him (Purna). TRANSLATION From Narisyanta came a son named Citrasena and from him a son named Rksa. From Rksa came Midhvan, from Midhvan came Purna, and from Purna came Indrasena. Link to this page: https://prabhupadabooks.com/sb/9/2/19 
 |