TEXTS 23
iksvakur nabhagas caiva
dhrstah saryatir eva ca
narisyanto tha nabhagah
saptamo dista ucyate
tarusas ca prsadhras ca
dasamo vasuman smrtah
manor vaivasvatasyaite
dasa-putrah parantapa
SYNONYMS
iksvakuhIksvaku; nabhagahNabhaga; caalso; evaindeed; dhrstahDhrsta; saryatihSaryati; evacertainly; caalso; narisyantahNarisyanta; athaas well as; nabhagahNabhaga; saptamahthe seventh one; distahDista; ucyateis so celebrated; tarusah caand Tarusa; prsadhrah caand Prsadhra; dasamahthe tenth one; vasumanVasuman; smrtahknown; manohof Manu; vaivasvatasyaof Vaivasvata; eteall these; dasa-putrahten sons; parantapaO King.
TRANSLATION
O King Pariksit, among the ten sons of Manu are Iksvaku, Nabhaga, Dhrsta, Saryati, Narisyanta and Nabhaga. The seventh son is known as Dista. Then come Tarusa and Prsadhra, and the tenth son is known as Vasuman.

Link to this page: https://prabhupadabooks.com/sb/8/13/2-3

Previous: SB 8.13.1     Next: SB 8.13.4

If you Love Me Distribute My Books -- Srila Prabhupada