agnidhredhmajihva-yajnabahu-mahavira-hiranyareto-ghrtaprstha-savana-medhatithi-vitihotra-kavaya iti sarva evagni-namanah.
SYNONYMS
agnidhra—Agnidhra; idhma-jihva—Idhmajihva; yajna-bahu—Yajnabahu; maha-vira—Mahavira; hiranya-retah—Hiranyareta; ghrtaprstha—Ghrtaprstha; savana—Savana; medha-tithi—Medhatithi; vitihotra—Vitihotra; kavayah—and Kavi; iti—thus; sarve—all these; eva—certainly; agni—of the demigod controlling fire; namanah—names.
TRANSLATION
The ten sons of Maharaja Priyavrata were named Agnidhra, Idhmajihva, Yajnabahu, Mahavira, Hiranyareta, Ghrtaprstha, Savana, Medhatithi, Vitihotra and Kavi. These are also names of Agni, the fire-god.
Link to this page: https://prabhupadabooks.com/sb/5/1/25
|