TEXT 89
bhaṭṭācārya śrī-rūpe deoyāila 'avaśeṣa'
tabe sei prasāda kṛṣṇadāsa pāila śeṣa
SYNONYMS
bhaṭṭācārya—Vallabha Bhaṭṭācārya; śrī-rūpe—to Śrīla Rūpa Gosvāmī; deoyāila—offered; avaśeṣa—the remnants; tabe—thereafter; sei—those; prasāda—remnants of food; kṛṣṇadāsa—Kṛṣṇadāsa; pāila—got; śeṣa—the balance.
TRANSLATION
Vallabha Bhaṭṭācārya first offered the remnants of the Lord's food to Śrīla Rūpa Gosvāmī and then to Kṛṣṇadāsa.
Link to this page: https://prabhupadabooks.com/cc/madhya/19/89 Previous: Madhya 19.88 Next: Madhya 19.90
|