TEXT 50
sanjaya uvaca
ity arjunam vasudevas tathoktva
svakam rupam darsayam asa bhuyah
asvasayam asa ca bhitam enam
bhutva punah saumya-vapur mahatma
SYNONYMS
sanjayah uvaca—Sanjaya said; iti—thus; arjunam—unto Arjuna; vasudevah—Krsna; tatha—that way; uktva—saying; svakam—His own; rupam—form; darsayamasa—showed; bhuyah—again; asvasayamasa—also convinced him; ca—also; bhitam—fearful; enam—him; bhutva punah—becoming again; saumya-vapuh—beautiful form; mahatma—the great one.
|