TEXTS 163-164
svarūpa-gosāñi, jagadānanda, dāmodara
kāśīśvara, gopīnātha, vāṇīnātha, śaṅkara
pariveśana kare tāhāṅ ei sāta-jana
madhye madhye hari-dhvani kare bhakta-gaṇa
SYNONYMS
svarūpa-gosāñi—Svarūpa Dāmodara Gosvāmī; jagadānanda—Jagadānanda; dāmodara—Dāmodara Paṇḍita; kāśīśvara—Kāśīśvara; gopīnātha, vāṇīnātha, śaṅkara—Gopīnātha, Vāṇīnātha and Śaṅkara; pariveśana kare—distribute; tāhāṅ—there; ei—these; sāta-jana—seven persons; madhye madhye—at intervals; hari-dhvani—resounding of the holy name of Hari; kare—do; bhakta-gaṇa—all the devotees.
TRANSLATION
Svarūpa Dāmodara Gosvāmī, Jagadānanda, Dāmodara Paṇḍita, Kāśīśvara, Gopīnātha, Vāṇīnātha and Śaṅkara distributed prasāda, and the devotees chanted the holy names at intervals.
Link to this page: https://prabhupadabooks.com/cc/madhya/12/163-164 Previous: Madhya 12.162 Next: Madhya 12.165
|