TEXTS 34
krathasya kuntih putro bhud
vrsnis tasyatha nirvrtih
tato dasarho namnabhut
tasya vyomah sutas tatah
jimuto vikrtis tasya
yasya bhimarathah sutah
tato navarathah putro
jato dasarathas tatah
SYNONYMS
krathasyaof Kratha; kuntihKunti; putraha son; abhutwas born; vrsnihVrsni; tasyahis; athathen; nirvrtihNirvrti; tatahfrom him; dasarhahDasarha; namnaby name; abhutwas born; tasyaof him; vyomahVyoma; sutaha son; tatahfrom him; jimutahJimuta; vikrtihVikrti; tasyahis (Jimutas son); yasyaof whom (Vikrti); bhimarathahBhimaratha; sutaha son; tatahfrom him (Bhimaratha); navarathahNavaratha; putraha son; jatahwas born; dasarathahDasaratha; tatahfrom him.
TRANSLATION
The son of Kratha was Kunti; the son of Kunti, Vrsni; the son of Vrsni, Nirvrti; and the son of Nirvrti, Dasarha. From Dasarha came Vyoma; from Vyoma came Jimuta; from Jimuta, Vikrti; from Vikrti, Bhimaratha; from Bhimaratha, Navaratha; and from Navaratha, Dasaratha.

Link to this page: https://prabhupadabooks.com/sb/9/24/3-4

Previous: SB 9.24.2     Next: SB 9.24.5

If you Love Me Distribute My Books -- Srila Prabhupada